सुबन्तावली ?संवत्सरपर्वन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासंवत्सरपर्व संवत्सरपर्व्णी संवत्सरपर्वणी संवत्सरपर्वाणि
सम्बोधनम्संवत्सरपर्वन् संवत्सरपर्व संवत्सरपर्व्णी संवत्सरपर्वणी संवत्सरपर्वाणि
द्वितीयासंवत्सरपर्व संवत्सरपर्व्णी संवत्सरपर्वणी संवत्सरपर्वाणि
तृतीयासंवत्सरपर्वणा संवत्सरपर्वभ्याम् संवत्सरपर्वभिः
चतुर्थीसंवत्सरपर्वणे संवत्सरपर्वभ्याम् संवत्सरपर्वभ्यः
पञ्चमीसंवत्सरपर्वणः संवत्सरपर्वभ्याम् संवत्सरपर्वभ्यः
षष्ठीसंवत्सरपर्वणः संवत्सरपर्वणोः संवत्सरपर्वणाम्
सप्तमीसंवत्सरपर्वणि संवत्सरपर्वणोः संवत्सरपर्वसु

समास संवत्सरपर्व

अव्यय ॰संवत्सरपर्व ॰संवत्सरपर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria