सुबन्तावली ?संवत्सरमयी

Roma

स्त्रीएकद्विबहु
प्रथमासंवत्सरमयी संवत्सरमय्यौ संवत्सरमय्यः
सम्बोधनम्संवत्सरमयि संवत्सरमय्यौ संवत्सरमय्यः
द्वितीयासंवत्सरमयीम् संवत्सरमय्यौ संवत्सरमयीः
तृतीयासंवत्सरमय्या संवत्सरमयीभ्याम् संवत्सरमयीभिः
चतुर्थीसंवत्सरमय्यै संवत्सरमयीभ्याम् संवत्सरमयीभ्यः
पञ्चमीसंवत्सरमय्याः संवत्सरमयीभ्याम् संवत्सरमयीभ्यः
षष्ठीसंवत्सरमय्याः संवत्सरमय्योः संवत्सरमयीणाम्
सप्तमीसंवत्सरमय्याम् संवत्सरमय्योः संवत्सरमयीषु

समास संवत्सरमयि संवत्सरमयी

अव्यय ॰संवत्सरमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria