सुबन्तावली ?संवत्सरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमासंवत्सरमयम् संवत्सरमये संवत्सरमयाणि
सम्बोधनम्संवत्सरमय संवत्सरमये संवत्सरमयाणि
द्वितीयासंवत्सरमयम् संवत्सरमये संवत्सरमयाणि
तृतीयासंवत्सरमयेण संवत्सरमयाभ्याम् संवत्सरमयैः
चतुर्थीसंवत्सरमयाय संवत्सरमयाभ्याम् संवत्सरमयेभ्यः
पञ्चमीसंवत्सरमयात् संवत्सरमयाभ्याम् संवत्सरमयेभ्यः
षष्ठीसंवत्सरमयस्य संवत्सरमययोः संवत्सरमयाणाम्
सप्तमीसंवत्सरमये संवत्सरमययोः संवत्सरमयेषु

समास संवत्सरमय

अव्यय ॰संवत्सरमयम् ॰संवत्सरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria