सुबन्तावली ?संवत्सरकर

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सरकरः संवत्सरकरौ संवत्सरकराः
सम्बोधनम्संवत्सरकर संवत्सरकरौ संवत्सरकराः
द्वितीयासंवत्सरकरम् संवत्सरकरौ संवत्सरकरान्
तृतीयासंवत्सरकरेण संवत्सरकराभ्याम् संवत्सरकरैः संवत्सरकरेभिः
चतुर्थीसंवत्सरकराय संवत्सरकराभ्याम् संवत्सरकरेभ्यः
पञ्चमीसंवत्सरकरात् संवत्सरकराभ्याम् संवत्सरकरेभ्यः
षष्ठीसंवत्सरकरस्य संवत्सरकरयोः संवत्सरकराणाम्
सप्तमीसंवत्सरकरे संवत्सरकरयोः संवत्सरकरेषु

समास संवत्सरकर

अव्यय ॰संवत्सरकरम् ॰संवत्सरकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria