सुबन्तावली ?संवत्सरभ्रमि

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सरभ्रमिः संवत्सरभ्रमी संवत्सरभ्रमयः
सम्बोधनम्संवत्सरभ्रमे संवत्सरभ्रमी संवत्सरभ्रमयः
द्वितीयासंवत्सरभ्रमिम् संवत्सरभ्रमी संवत्सरभ्रमीन्
तृतीयासंवत्सरभ्रमिणा संवत्सरभ्रमिभ्याम् संवत्सरभ्रमिभिः
चतुर्थीसंवत्सरभ्रमये संवत्सरभ्रमिभ्याम् संवत्सरभ्रमिभ्यः
पञ्चमीसंवत्सरभ्रमेः संवत्सरभ्रमिभ्याम् संवत्सरभ्रमिभ्यः
षष्ठीसंवत्सरभ्रमेः संवत्सरभ्रम्योः संवत्सरभ्रमीणाम्
सप्तमीसंवत्सरभ्रमौ संवत्सरभ्रम्योः संवत्सरभ्रमिषु

समास संवत्सरभ्रमि

अव्यय ॰संवत्सरभ्रमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria