सुबन्तावली ?संवत्सरायुष

Roma

पुमान्एकद्विबहु
प्रथमासंवत्सरायुषः संवत्सरायुषौ संवत्सरायुषाः
सम्बोधनम्संवत्सरायुष संवत्सरायुषौ संवत्सरायुषाः
द्वितीयासंवत्सरायुषम् संवत्सरायुषौ संवत्सरायुषान्
तृतीयासंवत्सरायुषेण संवत्सरायुषाभ्याम् संवत्सरायुषैः संवत्सरायुषेभिः
चतुर्थीसंवत्सरायुषाय संवत्सरायुषाभ्याम् संवत्सरायुषेभ्यः
पञ्चमीसंवत्सरायुषात् संवत्सरायुषाभ्याम् संवत्सरायुषेभ्यः
षष्ठीसंवत्सरायुषस्य संवत्सरायुषयोः संवत्सरायुषाणाम्
सप्तमीसंवत्सरायुषे संवत्सरायुषयोः संवत्सरायुषेषु

समास संवत्सरायुष

अव्यय ॰संवत्सरायुषम् ॰संवत्सरायुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria