Declension table of saṃvartaka

Deva

MasculineSingularDualPlural
Nominativesaṃvartakaḥ saṃvartakau saṃvartakāḥ
Vocativesaṃvartaka saṃvartakau saṃvartakāḥ
Accusativesaṃvartakam saṃvartakau saṃvartakān
Instrumentalsaṃvartakena saṃvartakābhyām saṃvartakaiḥ saṃvartakebhiḥ
Dativesaṃvartakāya saṃvartakābhyām saṃvartakebhyaḥ
Ablativesaṃvartakāt saṃvartakābhyām saṃvartakebhyaḥ
Genitivesaṃvartakasya saṃvartakayoḥ saṃvartakānām
Locativesaṃvartake saṃvartakayoḥ saṃvartakeṣu

Compound saṃvartaka -

Adverb -saṃvartakam -saṃvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria