Declension table of saṃvardhita

Deva

NeuterSingularDualPlural
Nominativesaṃvardhitam saṃvardhite saṃvardhitāni
Vocativesaṃvardhita saṃvardhite saṃvardhitāni
Accusativesaṃvardhitam saṃvardhite saṃvardhitāni
Instrumentalsaṃvardhitena saṃvardhitābhyām saṃvardhitaiḥ
Dativesaṃvardhitāya saṃvardhitābhyām saṃvardhitebhyaḥ
Ablativesaṃvardhitāt saṃvardhitābhyām saṃvardhitebhyaḥ
Genitivesaṃvardhitasya saṃvardhitayoḥ saṃvardhitānām
Locativesaṃvardhite saṃvardhitayoḥ saṃvardhiteṣu

Compound saṃvardhita -

Adverb -saṃvardhitam -saṃvardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria