Declension table of ?saṃvardhanā

Deva

FeminineSingularDualPlural
Nominativesaṃvardhanā saṃvardhane saṃvardhanāḥ
Vocativesaṃvardhane saṃvardhane saṃvardhanāḥ
Accusativesaṃvardhanām saṃvardhane saṃvardhanāḥ
Instrumentalsaṃvardhanayā saṃvardhanābhyām saṃvardhanābhiḥ
Dativesaṃvardhanāyai saṃvardhanābhyām saṃvardhanābhyaḥ
Ablativesaṃvardhanāyāḥ saṃvardhanābhyām saṃvardhanābhyaḥ
Genitivesaṃvardhanāyāḥ saṃvardhanayoḥ saṃvardhanānām
Locativesaṃvardhanāyām saṃvardhanayoḥ saṃvardhanāsu

Adverb -saṃvardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria