सुबन्तावली ?संवरविंशक

Roma

नपुंसकम्एकद्विबहु
प्रथमासंवरविंशकम् संवरविंशके संवरविंशकानि
सम्बोधनम्संवरविंशक संवरविंशके संवरविंशकानि
द्वितीयासंवरविंशकम् संवरविंशके संवरविंशकानि
तृतीयासंवरविंशकेन संवरविंशकाभ्याम् संवरविंशकैः
चतुर्थीसंवरविंशकाय संवरविंशकाभ्याम् संवरविंशकेभ्यः
पञ्चमीसंवरविंशकात् संवरविंशकाभ्याम् संवरविंशकेभ्यः
षष्ठीसंवरविंशकस्य संवरविंशकयोः संवरविंशकानाम्
सप्तमीसंवरविंशके संवरविंशकयोः संवरविंशकेषु

समास संवरविंशक

अव्यय ॰संवरविंशकम् ॰संवरविंशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria