Declension table of saṃvaraṇa

Deva

MasculineSingularDualPlural
Nominativesaṃvaraṇaḥ saṃvaraṇau saṃvaraṇāḥ
Vocativesaṃvaraṇa saṃvaraṇau saṃvaraṇāḥ
Accusativesaṃvaraṇam saṃvaraṇau saṃvaraṇān
Instrumentalsaṃvaraṇena saṃvaraṇābhyām saṃvaraṇaiḥ saṃvaraṇebhiḥ
Dativesaṃvaraṇāya saṃvaraṇābhyām saṃvaraṇebhyaḥ
Ablativesaṃvaraṇāt saṃvaraṇābhyām saṃvaraṇebhyaḥ
Genitivesaṃvaraṇasya saṃvaraṇayoḥ saṃvaraṇānām
Locativesaṃvaraṇe saṃvaraṇayoḥ saṃvaraṇeṣu

Compound saṃvaraṇa -

Adverb -saṃvaraṇam -saṃvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria