Declension table of ?saṃvapyamānā

Deva

FeminineSingularDualPlural
Nominativesaṃvapyamānā saṃvapyamāne saṃvapyamānāḥ
Vocativesaṃvapyamāne saṃvapyamāne saṃvapyamānāḥ
Accusativesaṃvapyamānām saṃvapyamāne saṃvapyamānāḥ
Instrumentalsaṃvapyamānayā saṃvapyamānābhyām saṃvapyamānābhiḥ
Dativesaṃvapyamānāyai saṃvapyamānābhyām saṃvapyamānābhyaḥ
Ablativesaṃvapyamānāyāḥ saṃvapyamānābhyām saṃvapyamānābhyaḥ
Genitivesaṃvapyamānāyāḥ saṃvapyamānayoḥ saṃvapyamānānām
Locativesaṃvapyamānāyām saṃvapyamānayoḥ saṃvapyamānāsu

Adverb -saṃvapyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria