Declension table of ?saṃvapyamāna

Deva

NeuterSingularDualPlural
Nominativesaṃvapyamānam saṃvapyamāne saṃvapyamānāni
Vocativesaṃvapyamāna saṃvapyamāne saṃvapyamānāni
Accusativesaṃvapyamānam saṃvapyamāne saṃvapyamānāni
Instrumentalsaṃvapyamānena saṃvapyamānābhyām saṃvapyamānaiḥ
Dativesaṃvapyamānāya saṃvapyamānābhyām saṃvapyamānebhyaḥ
Ablativesaṃvapyamānāt saṃvapyamānābhyām saṃvapyamānebhyaḥ
Genitivesaṃvapyamānasya saṃvapyamānayoḥ saṃvapyamānānām
Locativesaṃvapyamāne saṃvapyamānayoḥ saṃvapyamāneṣu

Compound saṃvapyamāna -

Adverb -saṃvapyamānam -saṃvapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria