Declension table of ?saṃvapyamāna

Deva

MasculineSingularDualPlural
Nominativesaṃvapyamānaḥ saṃvapyamānau saṃvapyamānāḥ
Vocativesaṃvapyamāna saṃvapyamānau saṃvapyamānāḥ
Accusativesaṃvapyamānam saṃvapyamānau saṃvapyamānān
Instrumentalsaṃvapyamānena saṃvapyamānābhyām saṃvapyamānaiḥ saṃvapyamānebhiḥ
Dativesaṃvapyamānāya saṃvapyamānābhyām saṃvapyamānebhyaḥ
Ablativesaṃvapyamānāt saṃvapyamānābhyām saṃvapyamānebhyaḥ
Genitivesaṃvapyamānasya saṃvapyamānayoḥ saṃvapyamānānām
Locativesaṃvapyamāne saṃvapyamānayoḥ saṃvapyamāneṣu

Compound saṃvapyamāna -

Adverb -saṃvapyamānam -saṃvapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria