Declension table of ?saṃvapyā

Deva

FeminineSingularDualPlural
Nominativesaṃvapyā saṃvapye saṃvapyāḥ
Vocativesaṃvapye saṃvapye saṃvapyāḥ
Accusativesaṃvapyām saṃvapye saṃvapyāḥ
Instrumentalsaṃvapyayā saṃvapyābhyām saṃvapyābhiḥ
Dativesaṃvapyāyai saṃvapyābhyām saṃvapyābhyaḥ
Ablativesaṃvapyāyāḥ saṃvapyābhyām saṃvapyābhyaḥ
Genitivesaṃvapyāyāḥ saṃvapyayoḥ saṃvapyānām
Locativesaṃvapyāyām saṃvapyayoḥ saṃvapyāsu

Adverb -saṃvapyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria