Declension table of ?saṃvapya

Deva

NeuterSingularDualPlural
Nominativesaṃvapyam saṃvapye saṃvapyāni
Vocativesaṃvapya saṃvapye saṃvapyāni
Accusativesaṃvapyam saṃvapye saṃvapyāni
Instrumentalsaṃvapyena saṃvapyābhyām saṃvapyaiḥ
Dativesaṃvapyāya saṃvapyābhyām saṃvapyebhyaḥ
Ablativesaṃvapyāt saṃvapyābhyām saṃvapyebhyaḥ
Genitivesaṃvapyasya saṃvapyayoḥ saṃvapyānām
Locativesaṃvapye saṃvapyayoḥ saṃvapyeṣu

Compound saṃvapya -

Adverb -saṃvapyam -saṃvapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria