Declension table of ?saṃvapya

Deva

MasculineSingularDualPlural
Nominativesaṃvapyaḥ saṃvapyau saṃvapyāḥ
Vocativesaṃvapya saṃvapyau saṃvapyāḥ
Accusativesaṃvapyam saṃvapyau saṃvapyān
Instrumentalsaṃvapyena saṃvapyābhyām saṃvapyaiḥ saṃvapyebhiḥ
Dativesaṃvapyāya saṃvapyābhyām saṃvapyebhyaḥ
Ablativesaṃvapyāt saṃvapyābhyām saṃvapyebhyaḥ
Genitivesaṃvapyasya saṃvapyayoḥ saṃvapyānām
Locativesaṃvapye saṃvapyayoḥ saṃvapyeṣu

Compound saṃvapya -

Adverb -saṃvapyam -saṃvapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria