Declension table of ?saṃvaptā

Deva

FeminineSingularDualPlural
Nominativesaṃvaptā saṃvapte saṃvaptāḥ
Vocativesaṃvapte saṃvapte saṃvaptāḥ
Accusativesaṃvaptām saṃvapte saṃvaptāḥ
Instrumentalsaṃvaptayā saṃvaptābhyām saṃvaptābhiḥ
Dativesaṃvaptāyai saṃvaptābhyām saṃvaptābhyaḥ
Ablativesaṃvaptāyāḥ saṃvaptābhyām saṃvaptābhyaḥ
Genitivesaṃvaptāyāḥ saṃvaptayoḥ saṃvaptānām
Locativesaṃvaptāyām saṃvaptayoḥ saṃvaptāsu

Adverb -saṃvaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria