Declension table of ?saṃvapitavyā

Deva

FeminineSingularDualPlural
Nominativesaṃvapitavyā saṃvapitavye saṃvapitavyāḥ
Vocativesaṃvapitavye saṃvapitavye saṃvapitavyāḥ
Accusativesaṃvapitavyām saṃvapitavye saṃvapitavyāḥ
Instrumentalsaṃvapitavyayā saṃvapitavyābhyām saṃvapitavyābhiḥ
Dativesaṃvapitavyāyai saṃvapitavyābhyām saṃvapitavyābhyaḥ
Ablativesaṃvapitavyāyāḥ saṃvapitavyābhyām saṃvapitavyābhyaḥ
Genitivesaṃvapitavyāyāḥ saṃvapitavyayoḥ saṃvapitavyānām
Locativesaṃvapitavyāyām saṃvapitavyayoḥ saṃvapitavyāsu

Adverb -saṃvapitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria