Declension table of ?saṃvapitavya

Deva

NeuterSingularDualPlural
Nominativesaṃvapitavyam saṃvapitavye saṃvapitavyāni
Vocativesaṃvapitavya saṃvapitavye saṃvapitavyāni
Accusativesaṃvapitavyam saṃvapitavye saṃvapitavyāni
Instrumentalsaṃvapitavyena saṃvapitavyābhyām saṃvapitavyaiḥ
Dativesaṃvapitavyāya saṃvapitavyābhyām saṃvapitavyebhyaḥ
Ablativesaṃvapitavyāt saṃvapitavyābhyām saṃvapitavyebhyaḥ
Genitivesaṃvapitavyasya saṃvapitavyayoḥ saṃvapitavyānām
Locativesaṃvapitavye saṃvapitavyayoḥ saṃvapitavyeṣu

Compound saṃvapitavya -

Adverb -saṃvapitavyam -saṃvapitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria