Declension table of ?saṃvapiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṃvapiṣyan saṃvapiṣyantau saṃvapiṣyantaḥ
Vocativesaṃvapiṣyan saṃvapiṣyantau saṃvapiṣyantaḥ
Accusativesaṃvapiṣyantam saṃvapiṣyantau saṃvapiṣyataḥ
Instrumentalsaṃvapiṣyatā saṃvapiṣyadbhyām saṃvapiṣyadbhiḥ
Dativesaṃvapiṣyate saṃvapiṣyadbhyām saṃvapiṣyadbhyaḥ
Ablativesaṃvapiṣyataḥ saṃvapiṣyadbhyām saṃvapiṣyadbhyaḥ
Genitivesaṃvapiṣyataḥ saṃvapiṣyatoḥ saṃvapiṣyatām
Locativesaṃvapiṣyati saṃvapiṣyatoḥ saṃvapiṣyatsu

Compound saṃvapiṣyat -

Adverb -saṃvapiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria