Declension table of ?saṃvapiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṃvapiṣyantī saṃvapiṣyantyau saṃvapiṣyantyaḥ
Vocativesaṃvapiṣyanti saṃvapiṣyantyau saṃvapiṣyantyaḥ
Accusativesaṃvapiṣyantīm saṃvapiṣyantyau saṃvapiṣyantīḥ
Instrumentalsaṃvapiṣyantyā saṃvapiṣyantībhyām saṃvapiṣyantībhiḥ
Dativesaṃvapiṣyantyai saṃvapiṣyantībhyām saṃvapiṣyantībhyaḥ
Ablativesaṃvapiṣyantyāḥ saṃvapiṣyantībhyām saṃvapiṣyantībhyaḥ
Genitivesaṃvapiṣyantyāḥ saṃvapiṣyantyoḥ saṃvapiṣyantīnām
Locativesaṃvapiṣyantyām saṃvapiṣyantyoḥ saṃvapiṣyantīṣu

Compound saṃvapiṣyanti - saṃvapiṣyantī -

Adverb -saṃvapiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria