Declension table of ?saṃvapiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṃvapiṣyamāṇā saṃvapiṣyamāṇe saṃvapiṣyamāṇāḥ
Vocativesaṃvapiṣyamāṇe saṃvapiṣyamāṇe saṃvapiṣyamāṇāḥ
Accusativesaṃvapiṣyamāṇām saṃvapiṣyamāṇe saṃvapiṣyamāṇāḥ
Instrumentalsaṃvapiṣyamāṇayā saṃvapiṣyamāṇābhyām saṃvapiṣyamāṇābhiḥ
Dativesaṃvapiṣyamāṇāyai saṃvapiṣyamāṇābhyām saṃvapiṣyamāṇābhyaḥ
Ablativesaṃvapiṣyamāṇāyāḥ saṃvapiṣyamāṇābhyām saṃvapiṣyamāṇābhyaḥ
Genitivesaṃvapiṣyamāṇāyāḥ saṃvapiṣyamāṇayoḥ saṃvapiṣyamāṇānām
Locativesaṃvapiṣyamāṇāyām saṃvapiṣyamāṇayoḥ saṃvapiṣyamāṇāsu

Adverb -saṃvapiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria