Declension table of ?saṃvapiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvapiṣyamāṇam saṃvapiṣyamāṇe saṃvapiṣyamāṇāni
Vocativesaṃvapiṣyamāṇa saṃvapiṣyamāṇe saṃvapiṣyamāṇāni
Accusativesaṃvapiṣyamāṇam saṃvapiṣyamāṇe saṃvapiṣyamāṇāni
Instrumentalsaṃvapiṣyamāṇena saṃvapiṣyamāṇābhyām saṃvapiṣyamāṇaiḥ
Dativesaṃvapiṣyamāṇāya saṃvapiṣyamāṇābhyām saṃvapiṣyamāṇebhyaḥ
Ablativesaṃvapiṣyamāṇāt saṃvapiṣyamāṇābhyām saṃvapiṣyamāṇebhyaḥ
Genitivesaṃvapiṣyamāṇasya saṃvapiṣyamāṇayoḥ saṃvapiṣyamāṇānām
Locativesaṃvapiṣyamāṇe saṃvapiṣyamāṇayoḥ saṃvapiṣyamāṇeṣu

Compound saṃvapiṣyamāṇa -

Adverb -saṃvapiṣyamāṇam -saṃvapiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria