Declension table of ?saṃvapat

Deva

NeuterSingularDualPlural
Nominativesaṃvapat saṃvapantī saṃvapatī saṃvapanti
Vocativesaṃvapat saṃvapantī saṃvapatī saṃvapanti
Accusativesaṃvapat saṃvapantī saṃvapatī saṃvapanti
Instrumentalsaṃvapatā saṃvapadbhyām saṃvapadbhiḥ
Dativesaṃvapate saṃvapadbhyām saṃvapadbhyaḥ
Ablativesaṃvapataḥ saṃvapadbhyām saṃvapadbhyaḥ
Genitivesaṃvapataḥ saṃvapatoḥ saṃvapatām
Locativesaṃvapati saṃvapatoḥ saṃvapatsu

Adverb -saṃvapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria