Declension table of ?saṃvapanīya

Deva

NeuterSingularDualPlural
Nominativesaṃvapanīyam saṃvapanīye saṃvapanīyāni
Vocativesaṃvapanīya saṃvapanīye saṃvapanīyāni
Accusativesaṃvapanīyam saṃvapanīye saṃvapanīyāni
Instrumentalsaṃvapanīyena saṃvapanīyābhyām saṃvapanīyaiḥ
Dativesaṃvapanīyāya saṃvapanīyābhyām saṃvapanīyebhyaḥ
Ablativesaṃvapanīyāt saṃvapanīyābhyām saṃvapanīyebhyaḥ
Genitivesaṃvapanīyasya saṃvapanīyayoḥ saṃvapanīyānām
Locativesaṃvapanīye saṃvapanīyayoḥ saṃvapanīyeṣu

Compound saṃvapanīya -

Adverb -saṃvapanīyam -saṃvapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria