Declension table of ?saṃvapanīya

Deva

MasculineSingularDualPlural
Nominativesaṃvapanīyaḥ saṃvapanīyau saṃvapanīyāḥ
Vocativesaṃvapanīya saṃvapanīyau saṃvapanīyāḥ
Accusativesaṃvapanīyam saṃvapanīyau saṃvapanīyān
Instrumentalsaṃvapanīyena saṃvapanīyābhyām saṃvapanīyaiḥ saṃvapanīyebhiḥ
Dativesaṃvapanīyāya saṃvapanīyābhyām saṃvapanīyebhyaḥ
Ablativesaṃvapanīyāt saṃvapanīyābhyām saṃvapanīyebhyaḥ
Genitivesaṃvapanīyasya saṃvapanīyayoḥ saṃvapanīyānām
Locativesaṃvapanīye saṃvapanīyayoḥ saṃvapanīyeṣu

Compound saṃvapanīya -

Adverb -saṃvapanīyam -saṃvapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria