Declension table of ?saṃvapamāna

Deva

NeuterSingularDualPlural
Nominativesaṃvapamānam saṃvapamāne saṃvapamānāni
Vocativesaṃvapamāna saṃvapamāne saṃvapamānāni
Accusativesaṃvapamānam saṃvapamāne saṃvapamānāni
Instrumentalsaṃvapamānena saṃvapamānābhyām saṃvapamānaiḥ
Dativesaṃvapamānāya saṃvapamānābhyām saṃvapamānebhyaḥ
Ablativesaṃvapamānāt saṃvapamānābhyām saṃvapamānebhyaḥ
Genitivesaṃvapamānasya saṃvapamānayoḥ saṃvapamānānām
Locativesaṃvapamāne saṃvapamānayoḥ saṃvapamāneṣu

Compound saṃvapamāna -

Adverb -saṃvapamānam -saṃvapamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria