Declension table of ?saṃvapamāna

Deva

MasculineSingularDualPlural
Nominativesaṃvapamānaḥ saṃvapamānau saṃvapamānāḥ
Vocativesaṃvapamāna saṃvapamānau saṃvapamānāḥ
Accusativesaṃvapamānam saṃvapamānau saṃvapamānān
Instrumentalsaṃvapamānena saṃvapamānābhyām saṃvapamānaiḥ saṃvapamānebhiḥ
Dativesaṃvapamānāya saṃvapamānābhyām saṃvapamānebhyaḥ
Ablativesaṃvapamānāt saṃvapamānābhyām saṃvapamānebhyaḥ
Genitivesaṃvapamānasya saṃvapamānayoḥ saṃvapamānānām
Locativesaṃvapamāne saṃvapamānayoḥ saṃvapamāneṣu

Compound saṃvapamāna -

Adverb -saṃvapamānam -saṃvapamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria