Declension table of ?saṃvahyamānā

Deva

FeminineSingularDualPlural
Nominativesaṃvahyamānā saṃvahyamāne saṃvahyamānāḥ
Vocativesaṃvahyamāne saṃvahyamāne saṃvahyamānāḥ
Accusativesaṃvahyamānām saṃvahyamāne saṃvahyamānāḥ
Instrumentalsaṃvahyamānayā saṃvahyamānābhyām saṃvahyamānābhiḥ
Dativesaṃvahyamānāyai saṃvahyamānābhyām saṃvahyamānābhyaḥ
Ablativesaṃvahyamānāyāḥ saṃvahyamānābhyām saṃvahyamānābhyaḥ
Genitivesaṃvahyamānāyāḥ saṃvahyamānayoḥ saṃvahyamānānām
Locativesaṃvahyamānāyām saṃvahyamānayoḥ saṃvahyamānāsu

Adverb -saṃvahyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria