Declension table of ?saṃvahyamāna

Deva

NeuterSingularDualPlural
Nominativesaṃvahyamānam saṃvahyamāne saṃvahyamānāni
Vocativesaṃvahyamāna saṃvahyamāne saṃvahyamānāni
Accusativesaṃvahyamānam saṃvahyamāne saṃvahyamānāni
Instrumentalsaṃvahyamānena saṃvahyamānābhyām saṃvahyamānaiḥ
Dativesaṃvahyamānāya saṃvahyamānābhyām saṃvahyamānebhyaḥ
Ablativesaṃvahyamānāt saṃvahyamānābhyām saṃvahyamānebhyaḥ
Genitivesaṃvahyamānasya saṃvahyamānayoḥ saṃvahyamānānām
Locativesaṃvahyamāne saṃvahyamānayoḥ saṃvahyamāneṣu

Compound saṃvahyamāna -

Adverb -saṃvahyamānam -saṃvahyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria