Declension table of ?saṃvahitavyā

Deva

FeminineSingularDualPlural
Nominativesaṃvahitavyā saṃvahitavye saṃvahitavyāḥ
Vocativesaṃvahitavye saṃvahitavye saṃvahitavyāḥ
Accusativesaṃvahitavyām saṃvahitavye saṃvahitavyāḥ
Instrumentalsaṃvahitavyayā saṃvahitavyābhyām saṃvahitavyābhiḥ
Dativesaṃvahitavyāyai saṃvahitavyābhyām saṃvahitavyābhyaḥ
Ablativesaṃvahitavyāyāḥ saṃvahitavyābhyām saṃvahitavyābhyaḥ
Genitivesaṃvahitavyāyāḥ saṃvahitavyayoḥ saṃvahitavyānām
Locativesaṃvahitavyāyām saṃvahitavyayoḥ saṃvahitavyāsu

Adverb -saṃvahitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria