Declension table of ?saṃvahitavya

Deva

NeuterSingularDualPlural
Nominativesaṃvahitavyam saṃvahitavye saṃvahitavyāni
Vocativesaṃvahitavya saṃvahitavye saṃvahitavyāni
Accusativesaṃvahitavyam saṃvahitavye saṃvahitavyāni
Instrumentalsaṃvahitavyena saṃvahitavyābhyām saṃvahitavyaiḥ
Dativesaṃvahitavyāya saṃvahitavyābhyām saṃvahitavyebhyaḥ
Ablativesaṃvahitavyāt saṃvahitavyābhyām saṃvahitavyebhyaḥ
Genitivesaṃvahitavyasya saṃvahitavyayoḥ saṃvahitavyānām
Locativesaṃvahitavye saṃvahitavyayoḥ saṃvahitavyeṣu

Compound saṃvahitavya -

Adverb -saṃvahitavyam -saṃvahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria