Declension table of ?saṃvahiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṃvahiṣyan saṃvahiṣyantau saṃvahiṣyantaḥ
Vocativesaṃvahiṣyan saṃvahiṣyantau saṃvahiṣyantaḥ
Accusativesaṃvahiṣyantam saṃvahiṣyantau saṃvahiṣyataḥ
Instrumentalsaṃvahiṣyatā saṃvahiṣyadbhyām saṃvahiṣyadbhiḥ
Dativesaṃvahiṣyate saṃvahiṣyadbhyām saṃvahiṣyadbhyaḥ
Ablativesaṃvahiṣyataḥ saṃvahiṣyadbhyām saṃvahiṣyadbhyaḥ
Genitivesaṃvahiṣyataḥ saṃvahiṣyatoḥ saṃvahiṣyatām
Locativesaṃvahiṣyati saṃvahiṣyatoḥ saṃvahiṣyatsu

Compound saṃvahiṣyat -

Adverb -saṃvahiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria