Declension table of ?saṃvahiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṃvahiṣyamāṇā saṃvahiṣyamāṇe saṃvahiṣyamāṇāḥ
Vocativesaṃvahiṣyamāṇe saṃvahiṣyamāṇe saṃvahiṣyamāṇāḥ
Accusativesaṃvahiṣyamāṇām saṃvahiṣyamāṇe saṃvahiṣyamāṇāḥ
Instrumentalsaṃvahiṣyamāṇayā saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇābhiḥ
Dativesaṃvahiṣyamāṇāyai saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇābhyaḥ
Ablativesaṃvahiṣyamāṇāyāḥ saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇābhyaḥ
Genitivesaṃvahiṣyamāṇāyāḥ saṃvahiṣyamāṇayoḥ saṃvahiṣyamāṇānām
Locativesaṃvahiṣyamāṇāyām saṃvahiṣyamāṇayoḥ saṃvahiṣyamāṇāsu

Adverb -saṃvahiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria