Declension table of ?saṃvahiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvahiṣyamāṇam saṃvahiṣyamāṇe saṃvahiṣyamāṇāni
Vocativesaṃvahiṣyamāṇa saṃvahiṣyamāṇe saṃvahiṣyamāṇāni
Accusativesaṃvahiṣyamāṇam saṃvahiṣyamāṇe saṃvahiṣyamāṇāni
Instrumentalsaṃvahiṣyamāṇena saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇaiḥ
Dativesaṃvahiṣyamāṇāya saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇebhyaḥ
Ablativesaṃvahiṣyamāṇāt saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇebhyaḥ
Genitivesaṃvahiṣyamāṇasya saṃvahiṣyamāṇayoḥ saṃvahiṣyamāṇānām
Locativesaṃvahiṣyamāṇe saṃvahiṣyamāṇayoḥ saṃvahiṣyamāṇeṣu

Compound saṃvahiṣyamāṇa -

Adverb -saṃvahiṣyamāṇam -saṃvahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria