Declension table of ?saṃvahiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṃvahiṣyamāṇaḥ saṃvahiṣyamāṇau saṃvahiṣyamāṇāḥ
Vocativesaṃvahiṣyamāṇa saṃvahiṣyamāṇau saṃvahiṣyamāṇāḥ
Accusativesaṃvahiṣyamāṇam saṃvahiṣyamāṇau saṃvahiṣyamāṇān
Instrumentalsaṃvahiṣyamāṇena saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇaiḥ saṃvahiṣyamāṇebhiḥ
Dativesaṃvahiṣyamāṇāya saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇebhyaḥ
Ablativesaṃvahiṣyamāṇāt saṃvahiṣyamāṇābhyām saṃvahiṣyamāṇebhyaḥ
Genitivesaṃvahiṣyamāṇasya saṃvahiṣyamāṇayoḥ saṃvahiṣyamāṇānām
Locativesaṃvahiṣyamāṇe saṃvahiṣyamāṇayoḥ saṃvahiṣyamāṇeṣu

Compound saṃvahiṣyamāṇa -

Adverb -saṃvahiṣyamāṇam -saṃvahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria