Declension table of ?saṃvahat

Deva

MasculineSingularDualPlural
Nominativesaṃvahan saṃvahantau saṃvahantaḥ
Vocativesaṃvahan saṃvahantau saṃvahantaḥ
Accusativesaṃvahantam saṃvahantau saṃvahataḥ
Instrumentalsaṃvahatā saṃvahadbhyām saṃvahadbhiḥ
Dativesaṃvahate saṃvahadbhyām saṃvahadbhyaḥ
Ablativesaṃvahataḥ saṃvahadbhyām saṃvahadbhyaḥ
Genitivesaṃvahataḥ saṃvahatoḥ saṃvahatām
Locativesaṃvahati saṃvahatoḥ saṃvahatsu

Compound saṃvahat -

Adverb -saṃvahantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria