Declension table of ?saṃvahanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃvahanīyā saṃvahanīye saṃvahanīyāḥ
Vocativesaṃvahanīye saṃvahanīye saṃvahanīyāḥ
Accusativesaṃvahanīyām saṃvahanīye saṃvahanīyāḥ
Instrumentalsaṃvahanīyayā saṃvahanīyābhyām saṃvahanīyābhiḥ
Dativesaṃvahanīyāyai saṃvahanīyābhyām saṃvahanīyābhyaḥ
Ablativesaṃvahanīyāyāḥ saṃvahanīyābhyām saṃvahanīyābhyaḥ
Genitivesaṃvahanīyāyāḥ saṃvahanīyayoḥ saṃvahanīyānām
Locativesaṃvahanīyāyām saṃvahanīyayoḥ saṃvahanīyāsu

Adverb -saṃvahanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria