Declension table of ?saṃvahanīya

Deva

NeuterSingularDualPlural
Nominativesaṃvahanīyam saṃvahanīye saṃvahanīyāni
Vocativesaṃvahanīya saṃvahanīye saṃvahanīyāni
Accusativesaṃvahanīyam saṃvahanīye saṃvahanīyāni
Instrumentalsaṃvahanīyena saṃvahanīyābhyām saṃvahanīyaiḥ
Dativesaṃvahanīyāya saṃvahanīyābhyām saṃvahanīyebhyaḥ
Ablativesaṃvahanīyāt saṃvahanīyābhyām saṃvahanīyebhyaḥ
Genitivesaṃvahanīyasya saṃvahanīyayoḥ saṃvahanīyānām
Locativesaṃvahanīye saṃvahanīyayoḥ saṃvahanīyeṣu

Compound saṃvahanīya -

Adverb -saṃvahanīyam -saṃvahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria