Declension table of ?saṃvahanīya

Deva

MasculineSingularDualPlural
Nominativesaṃvahanīyaḥ saṃvahanīyau saṃvahanīyāḥ
Vocativesaṃvahanīya saṃvahanīyau saṃvahanīyāḥ
Accusativesaṃvahanīyam saṃvahanīyau saṃvahanīyān
Instrumentalsaṃvahanīyena saṃvahanīyābhyām saṃvahanīyaiḥ saṃvahanīyebhiḥ
Dativesaṃvahanīyāya saṃvahanīyābhyām saṃvahanīyebhyaḥ
Ablativesaṃvahanīyāt saṃvahanīyābhyām saṃvahanīyebhyaḥ
Genitivesaṃvahanīyasya saṃvahanīyayoḥ saṃvahanīyānām
Locativesaṃvahanīye saṃvahanīyayoḥ saṃvahanīyeṣu

Compound saṃvahanīya -

Adverb -saṃvahanīyam -saṃvahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria