Declension table of ?saṃvahamāna

Deva

NeuterSingularDualPlural
Nominativesaṃvahamānam saṃvahamāne saṃvahamānāni
Vocativesaṃvahamāna saṃvahamāne saṃvahamānāni
Accusativesaṃvahamānam saṃvahamāne saṃvahamānāni
Instrumentalsaṃvahamānena saṃvahamānābhyām saṃvahamānaiḥ
Dativesaṃvahamānāya saṃvahamānābhyām saṃvahamānebhyaḥ
Ablativesaṃvahamānāt saṃvahamānābhyām saṃvahamānebhyaḥ
Genitivesaṃvahamānasya saṃvahamānayoḥ saṃvahamānānām
Locativesaṃvahamāne saṃvahamānayoḥ saṃvahamāneṣu

Compound saṃvahamāna -

Adverb -saṃvahamānam -saṃvahamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria