Declension table of saṃvadanā

Deva

FeminineSingularDualPlural
Nominativesaṃvadanā saṃvadane saṃvadanāḥ
Vocativesaṃvadane saṃvadane saṃvadanāḥ
Accusativesaṃvadanām saṃvadane saṃvadanāḥ
Instrumentalsaṃvadanayā saṃvadanābhyām saṃvadanābhiḥ
Dativesaṃvadanāyai saṃvadanābhyām saṃvadanābhyaḥ
Ablativesaṃvadanāyāḥ saṃvadanābhyām saṃvadanābhyaḥ
Genitivesaṃvadanāyāḥ saṃvadanayoḥ saṃvadanānām
Locativesaṃvadanāyām saṃvadanayoḥ saṃvadanāsu

Adverb -saṃvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria