Declension table of saṃvadana

Deva

NeuterSingularDualPlural
Nominativesaṃvadanam saṃvadane saṃvadanāni
Vocativesaṃvadana saṃvadane saṃvadanāni
Accusativesaṃvadanam saṃvadane saṃvadanāni
Instrumentalsaṃvadanena saṃvadanābhyām saṃvadanaiḥ
Dativesaṃvadanāya saṃvadanābhyām saṃvadanebhyaḥ
Ablativesaṃvadanāt saṃvadanābhyām saṃvadanebhyaḥ
Genitivesaṃvadanasya saṃvadanayoḥ saṃvadanānām
Locativesaṃvadane saṃvadanayoḥ saṃvadaneṣu

Compound saṃvadana -

Adverb -saṃvadanam -saṃvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria