Declension table of saṃvāhana

Deva

NeuterSingularDualPlural
Nominativesaṃvāhanam saṃvāhane saṃvāhanāni
Vocativesaṃvāhana saṃvāhane saṃvāhanāni
Accusativesaṃvāhanam saṃvāhane saṃvāhanāni
Instrumentalsaṃvāhanena saṃvāhanābhyām saṃvāhanaiḥ
Dativesaṃvāhanāya saṃvāhanābhyām saṃvāhanebhyaḥ
Ablativesaṃvāhanāt saṃvāhanābhyām saṃvāhanebhyaḥ
Genitivesaṃvāhanasya saṃvāhanayoḥ saṃvāhanānām
Locativesaṃvāhane saṃvāhanayoḥ saṃvāhaneṣu

Compound saṃvāhana -

Adverb -saṃvāhanam -saṃvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria