Declension table of saṃvāhaka

Deva

NeuterSingularDualPlural
Nominativesaṃvāhakam saṃvāhake saṃvāhakāni
Vocativesaṃvāhaka saṃvāhake saṃvāhakāni
Accusativesaṃvāhakam saṃvāhake saṃvāhakāni
Instrumentalsaṃvāhakena saṃvāhakābhyām saṃvāhakaiḥ
Dativesaṃvāhakāya saṃvāhakābhyām saṃvāhakebhyaḥ
Ablativesaṃvāhakāt saṃvāhakābhyām saṃvāhakebhyaḥ
Genitivesaṃvāhakasya saṃvāhakayoḥ saṃvāhakānām
Locativesaṃvāhake saṃvāhakayoḥ saṃvāhakeṣu

Compound saṃvāhaka -

Adverb -saṃvāhakam -saṃvāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria