Declension table of saṃvāha

Deva

MasculineSingularDualPlural
Nominativesaṃvāhaḥ saṃvāhau saṃvāhāḥ
Vocativesaṃvāha saṃvāhau saṃvāhāḥ
Accusativesaṃvāham saṃvāhau saṃvāhān
Instrumentalsaṃvāhena saṃvāhābhyām saṃvāhaiḥ saṃvāhebhiḥ
Dativesaṃvāhāya saṃvāhābhyām saṃvāhebhyaḥ
Ablativesaṃvāhāt saṃvāhābhyām saṃvāhebhyaḥ
Genitivesaṃvāhasya saṃvāhayoḥ saṃvāhānām
Locativesaṃvāhe saṃvāhayoḥ saṃvāheṣu

Compound saṃvāha -

Adverb -saṃvāham -saṃvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria