Declension table of ?saṃvāḍhavatī

Deva

FeminineSingularDualPlural
Nominativesaṃvāḍhavatī saṃvāḍhavatyau saṃvāḍhavatyaḥ
Vocativesaṃvāḍhavati saṃvāḍhavatyau saṃvāḍhavatyaḥ
Accusativesaṃvāḍhavatīm saṃvāḍhavatyau saṃvāḍhavatīḥ
Instrumentalsaṃvāḍhavatyā saṃvāḍhavatībhyām saṃvāḍhavatībhiḥ
Dativesaṃvāḍhavatyai saṃvāḍhavatībhyām saṃvāḍhavatībhyaḥ
Ablativesaṃvāḍhavatyāḥ saṃvāḍhavatībhyām saṃvāḍhavatībhyaḥ
Genitivesaṃvāḍhavatyāḥ saṃvāḍhavatyoḥ saṃvāḍhavatīnām
Locativesaṃvāḍhavatyām saṃvāḍhavatyoḥ saṃvāḍhavatīṣu

Compound saṃvāḍhavati - saṃvāḍhavatī -

Adverb -saṃvāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria