Declension table of ?saṃvāḍhavat

Deva

NeuterSingularDualPlural
Nominativesaṃvāḍhavat saṃvāḍhavantī saṃvāḍhavatī saṃvāḍhavanti
Vocativesaṃvāḍhavat saṃvāḍhavantī saṃvāḍhavatī saṃvāḍhavanti
Accusativesaṃvāḍhavat saṃvāḍhavantī saṃvāḍhavatī saṃvāḍhavanti
Instrumentalsaṃvāḍhavatā saṃvāḍhavadbhyām saṃvāḍhavadbhiḥ
Dativesaṃvāḍhavate saṃvāḍhavadbhyām saṃvāḍhavadbhyaḥ
Ablativesaṃvāḍhavataḥ saṃvāḍhavadbhyām saṃvāḍhavadbhyaḥ
Genitivesaṃvāḍhavataḥ saṃvāḍhavatoḥ saṃvāḍhavatām
Locativesaṃvāḍhavati saṃvāḍhavatoḥ saṃvāḍhavatsu

Adverb -saṃvāḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria