Declension table of ?saṃvāḍhā

Deva

FeminineSingularDualPlural
Nominativesaṃvāḍhā saṃvāḍhe saṃvāḍhāḥ
Vocativesaṃvāḍhe saṃvāḍhe saṃvāḍhāḥ
Accusativesaṃvāḍhām saṃvāḍhe saṃvāḍhāḥ
Instrumentalsaṃvāḍhayā saṃvāḍhābhyām saṃvāḍhābhiḥ
Dativesaṃvāḍhāyai saṃvāḍhābhyām saṃvāḍhābhyaḥ
Ablativesaṃvāḍhāyāḥ saṃvāḍhābhyām saṃvāḍhābhyaḥ
Genitivesaṃvāḍhāyāḥ saṃvāḍhayoḥ saṃvāḍhānām
Locativesaṃvāḍhāyām saṃvāḍhayoḥ saṃvāḍhāsu

Adverb -saṃvāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria